कृदन्तरूपाणि - वि + नद् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विनदनम्
अनीयर्
विनदनीयः - विनदनीया
ण्वुल्
विनादकः - विनादिका
तुमुँन्
विनदितुम्
तव्य
विनदितव्यः - विनदितव्या
तृच्
विनदिता - विनदित्री
ल्यप्
विनद्य
क्तवतुँ
विनदितवान् - विनदितवती
क्त
विनदितः - विनदिता
शतृँ
विनदन् - विनदन्ती
ण्यत्
विनाद्यः - विनाद्या
अच्
विनदः - विनदी
घञ्
विनादः
क्तिन्
विनत्तिः


सनादि प्रत्ययाः

उपसर्गाः