कृदन्तरूपाणि - वि + नद् + यङ्लुक् + सन् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विनानदिषणम्
अनीयर्
विनानदिषणीयः - विनानदिषणीया
ण्वुल्
विनानदिषकः - विनानदिषिका
तुमुँन्
विनानदिषितुम्
तव्य
विनानदिषितव्यः - विनानदिषितव्या
तृच्
विनानदिषिता - विनानदिषित्री
ल्यप्
विनानदिष्य
क्तवतुँ
विनानदिषितवान् - विनानदिषितवती
क्त
विनानदिषितः - विनानदिषिता
शतृँ
विनानदिषन् - विनानदिषन्ती
यत्
विनानदिष्यः - विनानदिष्या
अच्
विनानदिषः - विनानदिषा
घञ्
विनानदिषः
विनानदिषा


सनादि प्रत्ययाः

उपसर्गाः