कृदन्तरूपाणि - वि + नद् + सन् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विनिनदिषणम्
अनीयर्
विनिनदिषणीयः - विनिनदिषणीया
ण्वुल्
विनिनदिषकः - विनिनदिषिका
तुमुँन्
विनिनदिषितुम्
तव्य
विनिनदिषितव्यः - विनिनदिषितव्या
तृच्
विनिनदिषिता - विनिनदिषित्री
ल्यप्
विनिनदिष्य
क्तवतुँ
विनिनदिषितवान् - विनिनदिषितवती
क्त
विनिनदिषितः - विनिनदिषिता
शतृँ
विनिनदिषन् - विनिनदिषन्ती
यत्
विनिनदिष्यः - विनिनदिष्या
अच्
विनिनदिषः - विनिनदिषा
घञ्
विनिनदिषः
विनिनदिषा


सनादि प्रत्ययाः

उपसर्गाः