कृदन्तरूपाणि - उप + नद् + सन् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपनिनदिषणम्
अनीयर्
उपनिनदिषणीयः - उपनिनदिषणीया
ण्वुल्
उपनिनदिषकः - उपनिनदिषिका
तुमुँन्
उपनिनदिषितुम्
तव्य
उपनिनदिषितव्यः - उपनिनदिषितव्या
तृच्
उपनिनदिषिता - उपनिनदिषित्री
ल्यप्
उपनिनदिष्य
क्तवतुँ
उपनिनदिषितवान् - उपनिनदिषितवती
क्त
उपनिनदिषितः - उपनिनदिषिता
शतृँ
उपनिनदिषन् - उपनिनदिषन्ती
यत्
उपनिनदिष्यः - उपनिनदिष्या
अच्
उपनिनदिषः - उपनिनदिषा
घञ्
उपनिनदिषः
उपनिनदिषा


सनादि प्रत्ययाः

उपसर्गाः