कृदन्तरूपाणि - उप + नद् + यङ्लुक् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपनानदनम्
अनीयर्
उपनानदनीयः - उपनानदनीया
ण्वुल्
उपनानादकः - उपनानादिका
तुमुँन्
उपनानदितुम्
तव्य
उपनानदितव्यः - उपनानदितव्या
तृच्
उपनानदिता - उपनानदित्री
ल्यप्
उपनानद्य
क्तवतुँ
उपनानदितवान् - उपनानदितवती
क्त
उपनानदितः - उपनानदिता
शतृँ
उपनानदन् - उपनानदती
ण्यत्
उपनानाद्यः - उपनानाद्या
अच्
उपनानदः - उपनानदा
घञ्
उपनानादः
उपनानदा


सनादि प्रत्ययाः

उपसर्गाः