कृदन्तरूपाणि - नि + नद् + यङ्लुक् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनानदनम्
अनीयर्
निनानदनीयः - निनानदनीया
ण्वुल्
निनानादकः - निनानादिका
तुमुँन्
निनानदितुम्
तव्य
निनानदितव्यः - निनानदितव्या
तृच्
निनानदिता - निनानदित्री
ल्यप्
निनानद्य
क्तवतुँ
निनानदितवान् - निनानदितवती
क्त
निनानदितः - निनानदिता
शतृँ
निनानदन् - निनानदती
ण्यत्
निनानाद्यः - निनानाद्या
अच्
निनानदः - निनानदा
घञ्
निनानादः
निनानदा


सनादि प्रत्ययाः

उपसर्गाः