कृदन्तरूपाणि - अव + नद् + यङ्लुक् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवनानदनम्
अनीयर्
अवनानदनीयः - अवनानदनीया
ण्वुल्
अवनानादकः - अवनानादिका
तुमुँन्
अवनानदितुम्
तव्य
अवनानदितव्यः - अवनानदितव्या
तृच्
अवनानदिता - अवनानदित्री
ल्यप्
अवनानद्य
क्तवतुँ
अवनानदितवान् - अवनानदितवती
क्त
अवनानदितः - अवनानदिता
शतृँ
अवनानदन् - अवनानदती
ण्यत्
अवनानाद्यः - अवनानाद्या
अच्
अवनानदः - अवनानदा
घञ्
अवनानादः
अवनानदा


सनादि प्रत्ययाः

उपसर्गाः