कृदन्तरूपाणि - अभि + नद् + यङ्लुक् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनानदनम्
अनीयर्
अभिनानदनीयः - अभिनानदनीया
ण्वुल्
अभिनानादकः - अभिनानादिका
तुमुँन्
अभिनानदितुम्
तव्य
अभिनानदितव्यः - अभिनानदितव्या
तृच्
अभिनानदिता - अभिनानदित्री
ल्यप्
अभिनानद्य
क्तवतुँ
अभिनानदितवान् - अभिनानदितवती
क्त
अभिनानदितः - अभिनानदिता
शतृँ
अभिनानदन् - अभिनानदती
ण्यत्
अभिनानाद्यः - अभिनानाद्या
अच्
अभिनानदः - अभिनानदा
घञ्
अभिनानादः
अभिनानदा


सनादि प्रत्ययाः

उपसर्गाः