कृदन्तरूपाणि - प्रति + नद् + यङ्लुक् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिनानदनम्
अनीयर्
प्रतिनानदनीयः - प्रतिनानदनीया
ण्वुल्
प्रतिनानादकः - प्रतिनानादिका
तुमुँन्
प्रतिनानदितुम्
तव्य
प्रतिनानदितव्यः - प्रतिनानदितव्या
तृच्
प्रतिनानदिता - प्रतिनानदित्री
ल्यप्
प्रतिनानद्य
क्तवतुँ
प्रतिनानदितवान् - प्रतिनानदितवती
क्त
प्रतिनानदितः - प्रतिनानदिता
शतृँ
प्रतिनानदन् - प्रतिनानदती
ण्यत्
प्रतिनानाद्यः - प्रतिनानाद्या
अच्
प्रतिनानदः - प्रतिनानदा
घञ्
प्रतिनानादः
प्रतिनानदा


सनादि प्रत्ययाः

उपसर्गाः