कृदन्तरूपाणि - नद् + यङ्लुक् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नानदनम्
अनीयर्
नानदनीयः - नानदनीया
ण्वुल्
नानादकः - नानादिका
तुमुँन्
नानदितुम्
तव्य
नानदितव्यः - नानदितव्या
तृच्
नानदिता - नानदित्री
क्त्वा
नानदित्वा
क्तवतुँ
नानदितवान् - नानदितवती
क्त
नानदितः - नानदिता
शतृँ
नानदन् - नानदती
ण्यत्
नानाद्यः - नानाद्या
अच्
नानदः - नानदा
घञ्
नानादः
नानदा


सनादि प्रत्ययाः

उपसर्गाः