कृदन्तरूपाणि - उत् + नद् + यङ्लुक् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्नानदनम् / उद्नानदनम्
अनीयर्
उन्नानदनीयः / उद्नानदनीयः - उन्नानदनीया / उद्नानदनीया
ण्वुल्
उन्नानादकः / उद्नानादकः - उन्नानादिका / उद्नानादिका
तुमुँन्
उन्नानदितुम् / उद्नानदितुम्
तव्य
उन्नानदितव्यः / उद्नानदितव्यः - उन्नानदितव्या / उद्नानदितव्या
तृच्
उन्नानदिता / उद्नानदिता - उन्नानदित्री / उद्नानदित्री
ल्यप्
उन्नानद्य / उद्नानद्य
क्तवतुँ
उन्नानदितवान् / उद्नानदितवान् - उन्नानदितवती / उद्नानदितवती
क्त
उन्नानदितः / उद्नानदितः - उन्नानदिता / उद्नानदिता
शतृँ
उन्नानदन् / उद्नानदन् - उन्नानदती / उद्नानदती
ण्यत्
उन्नानाद्यः / उद्नानाद्यः - उन्नानाद्या / उद्नानाद्या
अच्
उन्नानदः / उद्नानदः - उन्नानदा - उद्नानदा
घञ्
उन्नानादः / उद्नानादः
उन्नानदा / उद्नानदा


सनादि प्रत्ययाः

उपसर्गाः