कृदन्तरूपाणि - परि + नद् + यङ्लुक् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिणानदनम्
अनीयर्
परिणानदनीयः - परिणानदनीया
ण्वुल्
परिणानादकः - परिणानादिका
तुमुँन्
परिणानदितुम्
तव्य
परिणानदितव्यः - परिणानदितव्या
तृच्
परिणानदिता - परिणानदित्री
ल्यप्
परिणानद्य
क्तवतुँ
परिणानदितवान् - परिणानदितवती
क्त
परिणानदितः - परिणानदिता
शतृँ
परिणानदन् - परिणानदती
ण्यत्
परिणानाद्यः - परिणानाद्या
अच्
परिणानदः - परिणानदा
घञ्
परिणानादः
परिणानदा


सनादि प्रत्ययाः

उपसर्गाः