कृदन्तरूपाणि - अनु + वि + नद् + यङ्लुक् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुविनानदनम्
अनीयर्
अनुविनानदनीयः - अनुविनानदनीया
ण्वुल्
अनुविनानादकः - अनुविनानादिका
तुमुँन्
अनुविनानदितुम्
तव्य
अनुविनानदितव्यः - अनुविनानदितव्या
तृच्
अनुविनानदिता - अनुविनानदित्री
ल्यप्
अनुविनानद्य
क्तवतुँ
अनुविनानदितवान् - अनुविनानदितवती
क्त
अनुविनानदितः - अनुविनानदिता
शतृँ
अनुविनानदन् - अनुविनानदती
ण्यत्
अनुविनानाद्यः - अनुविनानाद्या
अच्
अनुविनानदः - अनुविनानदा
घञ्
अनुविनानादः
अनुविनानदा


सनादि प्रत्ययाः

उपसर्गाः