कृदन्तरूपाणि - अधि + नद् + यङ्लुक् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिनानदनम्
अनीयर्
अधिनानदनीयः - अधिनानदनीया
ण्वुल्
अधिनानादकः - अधिनानादिका
तुमुँन्
अधिनानदितुम्
तव्य
अधिनानदितव्यः - अधिनानदितव्या
तृच्
अधिनानदिता - अधिनानदित्री
ल्यप्
अधिनानद्य
क्तवतुँ
अधिनानदितवान् - अधिनानदितवती
क्त
अधिनानदितः - अधिनानदिता
शतृँ
अधिनानदन् - अधिनानदती
ण्यत्
अधिनानाद्यः - अधिनानाद्या
अच्
अधिनानदः - अधिनानदा
घञ्
अधिनानादः
अधिनानदा


सनादि प्रत्ययाः

उपसर्गाः