कृदन्तरूपाणि - अति + नद् + यङ्लुक् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिनानदनम्
अनीयर्
अतिनानदनीयः - अतिनानदनीया
ण्वुल्
अतिनानादकः - अतिनानादिका
तुमुँन्
अतिनानदितुम्
तव्य
अतिनानदितव्यः - अतिनानदितव्या
तृच्
अतिनानदिता - अतिनानदित्री
ल्यप्
अतिनानद्य
क्तवतुँ
अतिनानदितवान् - अतिनानदितवती
क्त
अतिनानदितः - अतिनानदिता
शतृँ
अतिनानदन् - अतिनानदती
ण्यत्
अतिनानाद्यः - अतिनानाद्या
अच्
अतिनानदः - अतिनानदा
घञ्
अतिनानादः
अतिनानदा


सनादि प्रत्ययाः

उपसर्गाः