कृदन्तरूपाणि - वि + अनु + नद् + यङ्लुक् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्यनुनानदनम्
अनीयर्
व्यनुनानदनीयः - व्यनुनानदनीया
ण्वुल्
व्यनुनानादकः - व्यनुनानादिका
तुमुँन्
व्यनुनानदितुम्
तव्य
व्यनुनानदितव्यः - व्यनुनानदितव्या
तृच्
व्यनुनानदिता - व्यनुनानदित्री
ल्यप्
व्यनुनानद्य
क्तवतुँ
व्यनुनानदितवान् - व्यनुनानदितवती
क्त
व्यनुनानदितः - व्यनुनानदिता
शतृँ
व्यनुनानदन् - व्यनुनानदती
ण्यत्
व्यनुनानाद्यः - व्यनुनानाद्या
अच्
व्यनुनानदः - व्यनुनानदा
घञ्
व्यनुनानादः
व्यनुनानदा


सनादि प्रत्ययाः

उपसर्गाः