कृदन्तरूपाणि - सु + नद् + यङ्लुक् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुनानदनम्
अनीयर्
सुनानदनीयः - सुनानदनीया
ण्वुल्
सुनानादकः - सुनानादिका
तुमुँन्
सुनानदितुम्
तव्य
सुनानदितव्यः - सुनानदितव्या
तृच्
सुनानदिता - सुनानदित्री
ल्यप्
सुनानद्य
क्तवतुँ
सुनानदितवान् - सुनानदितवती
क्त
सुनानदितः - सुनानदिता
शतृँ
सुनानदन् - सुनानदती
ण्यत्
सुनानाद्यः - सुनानाद्या
अच्
सुनानदः - सुनानदा
घञ्
सुनानादः
सुनानदा


सनादि प्रत्ययाः

उपसर्गाः