कृदन्तरूपाणि - आङ् + नद् + यङ्लुक् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आनानदनम्
अनीयर्
आनानदनीयः - आनानदनीया
ण्वुल्
आनानादकः - आनानादिका
तुमुँन्
आनानदितुम्
तव्य
आनानदितव्यः - आनानदितव्या
तृच्
आनानदिता - आनानदित्री
ल्यप्
आनानद्य
क्तवतुँ
आनानदितवान् - आनानदितवती
क्त
आनानदितः - आनानदिता
शतृँ
आनानदन् - आनानदती
ण्यत्
आनानाद्यः - आनानाद्या
अच्
आनानदः - आनानदा
घञ्
आनानादः
आनानदा


सनादि प्रत्ययाः

उपसर्गाः