कृदन्तरूपाणि - उप + नद् + यङ् + सन् + णिच् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपनानद्येषणम्
अनीयर्
उपनानद्येषणीयः - उपनानद्येषणीया
ण्वुल्
उपनानद्येषकः - उपनानद्येषिका
तुमुँन्
उपनानद्येषयितुम्
तव्य
उपनानद्येषयितव्यः - उपनानद्येषयितव्या
तृच्
उपनानद्येषयिता - उपनानद्येषयित्री
ल्यप्
उपनानद्येष्य
क्तवतुँ
उपनानद्येषितवान् - उपनानद्येषितवती
क्त
उपनानद्येषितः - उपनानद्येषिता
शतृँ
उपनानद्येषयन् - उपनानद्येषयन्ती
शानच्
उपनानद्येषयमाणः - उपनानद्येषयमाणा
यत्
उपनानद्येष्यः - उपनानद्येष्या
अच्
उपनानद्येषः - उपनानद्येषा
घञ्
उपनानद्येषः
उपनानद्येषा


सनादि प्रत्ययाः

उपसर्गाः