कृदन्तरूपाणि - सु + नद् + यङ् + सन् + णिच् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुनानद्येषणम्
अनीयर्
सुनानद्येषणीयः - सुनानद्येषणीया
ण्वुल्
सुनानद्येषकः - सुनानद्येषिका
तुमुँन्
सुनानद्येषयितुम्
तव्य
सुनानद्येषयितव्यः - सुनानद्येषयितव्या
तृच्
सुनानद्येषयिता - सुनानद्येषयित्री
ल्यप्
सुनानद्येष्य
क्तवतुँ
सुनानद्येषितवान् - सुनानद्येषितवती
क्त
सुनानद्येषितः - सुनानद्येषिता
शतृँ
सुनानद्येषयन् - सुनानद्येषयन्ती
शानच्
सुनानद्येषयमाणः - सुनानद्येषयमाणा
यत्
सुनानद्येष्यः - सुनानद्येष्या
अच्
सुनानद्येषः - सुनानद्येषा
घञ्
सुनानद्येषः
सुनानद्येषा


सनादि प्रत्ययाः

उपसर्गाः