कृदन्तरूपाणि - नि + नद् + यङ् + सन् + णिच् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनानद्येषणम्
अनीयर्
निनानद्येषणीयः - निनानद्येषणीया
ण्वुल्
निनानद्येषकः - निनानद्येषिका
तुमुँन्
निनानद्येषयितुम्
तव्य
निनानद्येषयितव्यः - निनानद्येषयितव्या
तृच्
निनानद्येषयिता - निनानद्येषयित्री
ल्यप्
निनानद्येष्य
क्तवतुँ
निनानद्येषितवान् - निनानद्येषितवती
क्त
निनानद्येषितः - निनानद्येषिता
शतृँ
निनानद्येषयन् - निनानद्येषयन्ती
शानच्
निनानद्येषयमाणः - निनानद्येषयमाणा
यत्
निनानद्येष्यः - निनानद्येष्या
अच्
निनानद्येषः - निनानद्येषा
घञ्
निनानद्येषः
निनानद्येषा


सनादि प्रत्ययाः

उपसर्गाः