कृदन्तरूपाणि - नि + नद् + यङ् + णिच् + सन् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनानद्ययिषणम्
अनीयर्
निनानद्ययिषणीयः - निनानद्ययिषणीया
ण्वुल्
निनानद्ययिषकः - निनानद्ययिषिका
तुमुँन्
निनानद्ययिषितुम्
तव्य
निनानद्ययिषितव्यः - निनानद्ययिषितव्या
तृच्
निनानद्ययिषिता - निनानद्ययिषित्री
ल्यप्
निनानद्ययिष्य
क्तवतुँ
निनानद्ययिषितवान् - निनानद्ययिषितवती
क्त
निनानद्ययिषितः - निनानद्ययिषिता
शतृँ
निनानद्ययिषन् - निनानद्ययिषन्ती
शानच्
निनानद्ययिषमाणः - निनानद्ययिषमाणा
यत्
निनानद्ययिष्यः - निनानद्ययिष्या
अच्
निनानद्ययिषः - निनानद्ययिषा
घञ्
निनानद्ययिषः
निनानद्ययिषा


सनादि प्रत्ययाः

उपसर्गाः