कृदन्तरूपाणि - उत् + नद् + यङ् + णिच् + सन् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्नानद्ययिषणम् / उद्नानद्ययिषणम्
अनीयर्
उन्नानद्ययिषणीयः / उद्नानद्ययिषणीयः - उन्नानद्ययिषणीया / उद्नानद्ययिषणीया
ण्वुल्
उन्नानद्ययिषकः / उद्नानद्ययिषकः - उन्नानद्ययिषिका / उद्नानद्ययिषिका
तुमुँन्
उन्नानद्ययिषितुम् / उद्नानद्ययिषितुम्
तव्य
उन्नानद्ययिषितव्यः / उद्नानद्ययिषितव्यः - उन्नानद्ययिषितव्या / उद्नानद्ययिषितव्या
तृच्
उन्नानद्ययिषिता / उद्नानद्ययिषिता - उन्नानद्ययिषित्री / उद्नानद्ययिषित्री
ल्यप्
उन्नानद्ययिष्य / उद्नानद्ययिष्य
क्तवतुँ
उन्नानद्ययिषितवान् / उद्नानद्ययिषितवान् - उन्नानद्ययिषितवती / उद्नानद्ययिषितवती
क्त
उन्नानद्ययिषितः / उद्नानद्ययिषितः - उन्नानद्ययिषिता / उद्नानद्ययिषिता
शतृँ
उन्नानद्ययिषन् / उद्नानद्ययिषन् - उन्नानद्ययिषन्ती / उद्नानद्ययिषन्ती
शानच्
उन्नानद्ययिषमाणः / उद्नानद्ययिषमाणः - उन्नानद्ययिषमाणा / उद्नानद्ययिषमाणा
यत्
उन्नानद्ययिष्यः / उद्नानद्ययिष्यः - उन्नानद्ययिष्या / उद्नानद्ययिष्या
अच्
उन्नानद्ययिषः / उद्नानद्ययिषः - उन्नानद्ययिषा - उद्नानद्ययिषा
घञ्
उन्नानद्ययिषः / उद्नानद्ययिषः
उन्नानद्ययिषा / उद्नानद्ययिषा


सनादि प्रत्ययाः

उपसर्गाः