कृदन्तरूपाणि - अपि + नद् + यङ् + णिच् + सन् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिनानद्ययिषणम्
अनीयर्
अपिनानद्ययिषणीयः - अपिनानद्ययिषणीया
ण्वुल्
अपिनानद्ययिषकः - अपिनानद्ययिषिका
तुमुँन्
अपिनानद्ययिषितुम्
तव्य
अपिनानद्ययिषितव्यः - अपिनानद्ययिषितव्या
तृच्
अपिनानद्ययिषिता - अपिनानद्ययिषित्री
ल्यप्
अपिनानद्ययिष्य
क्तवतुँ
अपिनानद्ययिषितवान् - अपिनानद्ययिषितवती
क्त
अपिनानद्ययिषितः - अपिनानद्ययिषिता
शतृँ
अपिनानद्ययिषन् - अपिनानद्ययिषन्ती
शानच्
अपिनानद्ययिषमाणः - अपिनानद्ययिषमाणा
यत्
अपिनानद्ययिष्यः - अपिनानद्ययिष्या
अच्
अपिनानद्ययिषः - अपिनानद्ययिषा
घञ्
अपिनानद्ययिषः
अपिनानद्ययिषा


सनादि प्रत्ययाः

उपसर्गाः