कृदन्तरूपाणि - नि + नद् + यङ् + णिच् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनानदनम्
अनीयर्
निनानदनीयः - निनानदनीया
ण्वुल्
निनानदकः - निनानदिका
तुमुँन्
निनानद्ययितुम्
तव्य
निनानद्ययितव्यः - निनानद्ययितव्या
तृच्
निनानद्ययिता - निनानद्ययित्री
ल्यप्
निनानद्य
क्तवतुँ
निनानद्यितवान् - निनानद्यितवती
क्त
निनानद्यितः - निनानद्यिता
शतृँ
निनानद्ययन् - निनानद्ययन्ती
शानच्
निनानद्ययमानः - निनानद्ययमाना
यत्
निनानद्यः - निनानद्या
अच्
निनानदः - निनानदा
निनानदा


सनादि प्रत्ययाः

उपसर्गाः