कृदन्तरूपाणि - अति + नद् + यङ् + णिच् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिनानदनम्
अनीयर्
अतिनानदनीयः - अतिनानदनीया
ण्वुल्
अतिनानदकः - अतिनानदिका
तुमुँन्
अतिनानद्ययितुम्
तव्य
अतिनानद्ययितव्यः - अतिनानद्ययितव्या
तृच्
अतिनानद्ययिता - अतिनानद्ययित्री
ल्यप्
अतिनानद्य
क्तवतुँ
अतिनानद्यितवान् - अतिनानद्यितवती
क्त
अतिनानद्यितः - अतिनानद्यिता
शतृँ
अतिनानद्ययन् - अतिनानद्ययन्ती
शानच्
अतिनानद्ययमानः - अतिनानद्ययमाना
यत्
अतिनानद्यः - अतिनानद्या
अच्
अतिनानदः - अतिनानदा
अतिनानदा


सनादि प्रत्ययाः

उपसर्गाः