कृदन्तरूपाणि - निस् + नद् + यङ् + णिच् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्णानदनम्
अनीयर्
निर्णानदनीयः - निर्णानदनीया
ण्वुल्
निर्णानदकः - निर्णानदिका
तुमुँन्
निर्णानद्ययितुम्
तव्य
निर्णानद्ययितव्यः - निर्णानद्ययितव्या
तृच्
निर्णानद्ययिता - निर्णानद्ययित्री
ल्यप्
निर्णानद्य
क्तवतुँ
निर्णानद्यितवान् - निर्णानद्यितवती
क्त
निर्णानद्यितः - निर्णानद्यिता
शतृँ
निर्णानद्ययन् - निर्णानद्ययन्ती
शानच्
निर्णानद्ययमानः - निर्णानद्ययमाना
यत्
निर्णानद्यः - निर्णानद्या
अच्
निर्णानदः - निर्णानदा
निर्णानदा


सनादि प्रत्ययाः

उपसर्गाः