कृदन्तरूपाणि - निस् + नद् + यङ्लुक् + सन् + णिच् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्णानदिषणम्
अनीयर्
निर्णानदिषणीयः - निर्णानदिषणीया
ण्वुल्
निर्णानदिषकः - निर्णानदिषिका
तुमुँन्
निर्णानदिषयितुम्
तव्य
निर्णानदिषयितव्यः - निर्णानदिषयितव्या
तृच्
निर्णानदिषयिता - निर्णानदिषयित्री
ल्यप्
निर्णानदिषय्य
क्तवतुँ
निर्णानदिषितवान् - निर्णानदिषितवती
क्त
निर्णानदिषितः - निर्णानदिषिता
शतृँ
निर्णानदिषयन् - निर्णानदिषयन्ती
शानच्
निर्णानदिषयमाणः - निर्णानदिषयमाणा
यत्
निर्णानदिष्यः - निर्णानदिष्या
अच्
निर्णानदिषः - निर्णानदिषा
घञ्
निर्णानदिषः
निर्णानदिषा


सनादि प्रत्ययाः

उपसर्गाः