कृदन्तरूपाणि - निस् + नद् + सन् + णिच् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्णिनदिषणम्
अनीयर्
निर्णिनदिषणीयः - निर्णिनदिषणीया
ण्वुल्
निर्णिनदिषकः - निर्णिनदिषिका
तुमुँन्
निर्णिनदिषयितुम्
तव्य
निर्णिनदिषयितव्यः - निर्णिनदिषयितव्या
तृच्
निर्णिनदिषयिता - निर्णिनदिषयित्री
ल्यप्
निर्णिनदिषय्य
क्तवतुँ
निर्णिनदिषितवान् - निर्णिनदिषितवती
क्त
निर्णिनदिषितः - निर्णिनदिषिता
शतृँ
निर्णिनदिषयन् - निर्णिनदिषयन्ती
शानच्
निर्णिनदिषयमाणः - निर्णिनदिषयमाणा
यत्
निर्णिनदिष्यः - निर्णिनदिष्या
अच्
निर्णिनदिषः - निर्णिनदिषा
निर्णिनदिषा


सनादि प्रत्ययाः

उपसर्गाः