कृदन्तरूपाणि - निस् + नद् + णिच् + सन् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्णिनादयिषणम्
अनीयर्
निर्णिनादयिषणीयः - निर्णिनादयिषणीया
ण्वुल्
निर्णिनादयिषकः - निर्णिनादयिषिका
तुमुँन्
निर्णिनादयिषितुम्
तव्य
निर्णिनादयिषितव्यः - निर्णिनादयिषितव्या
तृच्
निर्णिनादयिषिता - निर्णिनादयिषित्री
ल्यप्
निर्णिनादयिष्य
क्तवतुँ
निर्णिनादयिषितवान् - निर्णिनादयिषितवती
क्त
निर्णिनादयिषितः - निर्णिनादयिषिता
शतृँ
निर्णिनादयिषन् - निर्णिनादयिषन्ती
शानच्
निर्णिनादयिषमाणः - निर्णिनादयिषमाणा
यत्
निर्णिनादयिष्यः - निर्णिनादयिष्या
अच्
निर्णिनादयिषः - निर्णिनादयिषा
घञ्
निर्णिनादयिषः
निर्णिनादयिषा


सनादि प्रत्ययाः

उपसर्गाः