कृदन्तरूपाणि - प्र + नद् + णिच्+सन् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रणिनादयिषणम्
अनीयर्
प्रणिनादयिषणीयः - प्रणिनादयिषणीया
ण्वुल्
प्रणिनादयिषकः - प्रणिनादयिषिका
तुमुँन्
प्रणिनादयिषितुम्
तव्य
प्रणिनादयिषितव्यः - प्रणिनादयिषितव्या
तृच्
प्रणिनादयिषिता - प्रणिनादयिषित्री
ल्यप्
प्रणिनादयिष्य
क्तवतुँ
प्रणिनादयिषितवान् - प्रणिनादयिषितवती
क्त
प्रणिनादयिषितः - प्रणिनादयिषिता
शतृँ
प्रणिनादयिषन् - प्रणिनादयिषन्ती
शानच्
प्रणिनादयिषमाणः - प्रणिनादयिषमाणा
यत्
प्रणिनादयिष्यः - प्रणिनादयिष्या
अच्
प्रणिनादयिषः - प्रणिनादयिषा
घञ्
प्रणिनादयिषः
प्रणिनादयिषा


सनादि प्रत्ययाः

उपसर्गाः