कृदन्तरूपाणि - नद् + णिच्+सन् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनादयिषणम्
अनीयर्
निनादयिषणीयः - निनादयिषणीया
ण्वुल्
निनादयिषकः - निनादयिषिका
तुमुँन्
निनादयिषितुम्
तव्य
निनादयिषितव्यः - निनादयिषितव्या
तृच्
निनादयिषिता - निनादयिषित्री
क्त्वा
निनादयिषित्वा
क्तवतुँ
निनादयिषितवान् - निनादयिषितवती
क्त
निनादयिषितः - निनादयिषिता
शतृँ
निनादयिषन् - निनादयिषन्ती
शानच्
निनादयिषमाणः - निनादयिषमाणा
यत्
निनादयिष्यः - निनादयिष्या
अच्
निनादयिषः - निनादयिषा
घञ्
निनादयिषः
निनादयिषा


सनादि प्रत्ययाः

उपसर्गाः