कृदन्तरूपाणि - प्र + उत् + नद् + णिच्+सन् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रोन्निनादयिषणम् / प्रोद्निनादयिषणम्
अनीयर्
प्रोन्निनादयिषणीयः / प्रोद्निनादयिषणीयः - प्रोन्निनादयिषणीया / प्रोद्निनादयिषणीया
ण्वुल्
प्रोन्निनादयिषकः / प्रोद्निनादयिषकः - प्रोन्निनादयिषिका / प्रोद्निनादयिषिका
तुमुँन्
प्रोन्निनादयिषितुम् / प्रोद्निनादयिषितुम्
तव्य
प्रोन्निनादयिषितव्यः / प्रोद्निनादयिषितव्यः - प्रोन्निनादयिषितव्या / प्रोद्निनादयिषितव्या
तृच्
प्रोन्निनादयिषिता / प्रोद्निनादयिषिता - प्रोन्निनादयिषित्री / प्रोद्निनादयिषित्री
ल्यप्
प्रोन्निनादयिष्य / प्रोद्निनादयिष्य
क्तवतुँ
प्रोन्निनादयिषितवान् / प्रोद्निनादयिषितवान् - प्रोन्निनादयिषितवती / प्रोद्निनादयिषितवती
क्त
प्रोन्निनादयिषितः / प्रोद्निनादयिषितः - प्रोन्निनादयिषिता / प्रोद्निनादयिषिता
शतृँ
प्रोन्निनादयिषन् / प्रोद्निनादयिषन् - प्रोन्निनादयिषन्ती / प्रोद्निनादयिषन्ती
शानच्
प्रोन्निनादयिषमाणः / प्रोद्निनादयिषमाणः - प्रोन्निनादयिषमाणा / प्रोद्निनादयिषमाणा
यत्
प्रोन्निनादयिष्यः / प्रोद्निनादयिष्यः - प्रोन्निनादयिष्या / प्रोद्निनादयिष्या
अच्
प्रोन्निनादयिषः / प्रोद्निनादयिषः - प्रोन्निनादयिषा - प्रोद्निनादयिषा
घञ्
प्रोन्निनादयिषः / प्रोद्निनादयिषः
प्रोन्निनादयिषा / प्रोद्निनादयिषा


सनादि प्रत्ययाः

उपसर्गाः