कृदन्तरूपाणि - प्र + उत् + नद् + णिच् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रोन्नादनम् / प्रोद्नादनम्
अनीयर्
प्रोन्नादनीयः / प्रोद्नादनीयः - प्रोन्नादनीया / प्रोद्नादनीया
ण्वुल्
प्रोन्नादकः / प्रोद्नादकः - प्रोन्नादिका / प्रोद्नादिका
तुमुँन्
प्रोन्नादयितुम् / प्रोद्नादयितुम्
तव्य
प्रोन्नादयितव्यः / प्रोद्नादयितव्यः - प्रोन्नादयितव्या / प्रोद्नादयितव्या
तृच्
प्रोन्नादयिता / प्रोद्नादयिता - प्रोन्नादयित्री / प्रोद्नादयित्री
ल्यप्
प्रोन्नाद्य / प्रोद्नाद्य
क्तवतुँ
प्रोन्नादितवान् / प्रोद्नादितवान् - प्रोन्नादितवती / प्रोद्नादितवती
क्त
प्रोन्नादितः / प्रोद्नादितः - प्रोन्नादिता / प्रोद्नादिता
शतृँ
प्रोन्नादयन् / प्रोद्नादयन् - प्रोन्नादयन्ती / प्रोद्नादयन्ती
शानच्
प्रोन्नादयमानः / प्रोद्नादयमानः - प्रोन्नादयमाना / प्रोद्नादयमाना
यत्
प्रोन्नाद्यः / प्रोद्नाद्यः - प्रोन्नाद्या / प्रोद्नाद्या
अच्
प्रोन्नादः / प्रोद्नादः - प्रोन्नादा - प्रोद्नादा
युच्
प्रोन्नादना / प्रोद्नादना


सनादि प्रत्ययाः

उपसर्गाः