कृदन्तरूपाणि - प्र + उत् + नद् + सन् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रोन्निनदिषणम् / प्रोद्निनदिषणम्
अनीयर्
प्रोन्निनदिषणीयः / प्रोद्निनदिषणीयः - प्रोन्निनदिषणीया / प्रोद्निनदिषणीया
ण्वुल्
प्रोन्निनदिषकः / प्रोद्निनदिषकः - प्रोन्निनदिषिका / प्रोद्निनदिषिका
तुमुँन्
प्रोन्निनदिषितुम् / प्रोद्निनदिषितुम्
तव्य
प्रोन्निनदिषितव्यः / प्रोद्निनदिषितव्यः - प्रोन्निनदिषितव्या / प्रोद्निनदिषितव्या
तृच्
प्रोन्निनदिषिता / प्रोद्निनदिषिता - प्रोन्निनदिषित्री / प्रोद्निनदिषित्री
ल्यप्
प्रोन्निनदिष्य / प्रोद्निनदिष्य
क्तवतुँ
प्रोन्निनदिषितवान् / प्रोद्निनदिषितवान् - प्रोन्निनदिषितवती / प्रोद्निनदिषितवती
क्त
प्रोन्निनदिषितः / प्रोद्निनदिषितः - प्रोन्निनदिषिता / प्रोद्निनदिषिता
शतृँ
प्रोन्निनदिषन् / प्रोद्निनदिषन् - प्रोन्निनदिषन्ती / प्रोद्निनदिषन्ती
यत्
प्रोन्निनदिष्यः / प्रोद्निनदिष्यः - प्रोन्निनदिष्या / प्रोद्निनदिष्या
अच्
प्रोन्निनदिषः / प्रोद्निनदिषः - प्रोन्निनदिषा - प्रोद्निनदिषा
घञ्
प्रोन्निनदिषः / प्रोद्निनदिषः
प्रोन्निनदिषा / प्रोद्निनदिषा


सनादि प्रत्ययाः

उपसर्गाः