कृदन्तरूपाणि - नद् + सन् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनदिषणम्
अनीयर्
निनदिषणीयः - निनदिषणीया
ण्वुल्
निनदिषकः - निनदिषिका
तुमुँन्
निनदिषितुम्
तव्य
निनदिषितव्यः - निनदिषितव्या
तृच्
निनदिषिता - निनदिषित्री
क्त्वा
निनदिषित्वा
क्तवतुँ
निनदिषितवान् - निनदिषितवती
क्त
निनदिषितः - निनदिषिता
शतृँ
निनदिषन् - निनदिषन्ती
यत्
निनदिष्यः - निनदिष्या
अच्
निनदिषः - निनदिषा
घञ्
निनदिषः
निनदिषा


सनादि प्रत्ययाः

उपसर्गाः