कृदन्तरूपाणि - प्र + नद् + सन् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रणिनदिषणम्
अनीयर्
प्रणिनदिषणीयः - प्रणिनदिषणीया
ण्वुल्
प्रणिनदिषकः - प्रणिनदिषिका
तुमुँन्
प्रणिनदिषितुम्
तव्य
प्रणिनदिषितव्यः - प्रणिनदिषितव्या
तृच्
प्रणिनदिषिता - प्रणिनदिषित्री
ल्यप्
प्रणिनदिष्य
क्तवतुँ
प्रणिनदिषितवान् - प्रणिनदिषितवती
क्त
प्रणिनदिषितः - प्रणिनदिषिता
शतृँ
प्रणिनदिषन् - प्रणिनदिषन्ती
यत्
प्रणिनदिष्यः - प्रणिनदिष्या
अच्
प्रणिनदिषः - प्रणिनदिषा
घञ्
प्रणिनदिषः
प्रणिनदिषा


सनादि प्रत्ययाः

उपसर्गाः