कृदन्तरूपाणि - परा + नद् + णिच् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराणादनम्
अनीयर्
पराणादनीयः - पराणादनीया
ण्वुल्
पराणादकः - पराणादिका
तुमुँन्
पराणादयितुम्
तव्य
पराणादयितव्यः - पराणादयितव्या
तृच्
पराणादयिता - पराणादयित्री
ल्यप्
पराणाद्य
क्तवतुँ
पराणादितवान् - पराणादितवती
क्त
पराणादितः - पराणादिता
शतृँ
पराणादयन् - पराणादयन्ती
शानच्
पराणादयमानः - पराणादयमाना
यत्
पराणाद्यः - पराणाद्या
अच्
पराणादः - पराणादा
युच्
पराणादना


सनादि प्रत्ययाः

उपसर्गाः