कृदन्तरूपाणि - परा + नद् + यङ् + सन् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराणानद्येषणम्
अनीयर्
पराणानद्येषणीयः - पराणानद्येषणीया
ण्वुल्
पराणानद्येषकः - पराणानद्येषिका
तुमुँन्
पराणानद्येषितुम्
तव्य
पराणानद्येषितव्यः - पराणानद्येषितव्या
तृच्
पराणानद्येषिता - पराणानद्येषित्री
ल्यप्
पराणानद्येष्य
क्तवतुँ
पराणानद्येषितवान् - पराणानद्येषितवती
क्त
पराणानद्येषितः - पराणानद्येषिता
शानच्
पराणानद्येषमाणः - पराणानद्येषमाणा
यत्
पराणानद्येष्यः - पराणानद्येष्या
अच्
पराणानद्येषः - पराणानद्येषा
घञ्
पराणानद्येषः
पराणानद्येषा


सनादि प्रत्ययाः

उपसर्गाः