कृदन्तरूपाणि - अधि + नद् + यङ् + सन् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिनानद्येषणम्
अनीयर्
अधिनानद्येषणीयः - अधिनानद्येषणीया
ण्वुल्
अधिनानद्येषकः - अधिनानद्येषिका
तुमुँन्
अधिनानद्येषितुम्
तव्य
अधिनानद्येषितव्यः - अधिनानद्येषितव्या
तृच्
अधिनानद्येषिता - अधिनानद्येषित्री
ल्यप्
अधिनानद्येष्य
क्तवतुँ
अधिनानद्येषितवान् - अधिनानद्येषितवती
क्त
अधिनानद्येषितः - अधिनानद्येषिता
शानच्
अधिनानद्येषमाणः - अधिनानद्येषमाणा
यत्
अधिनानद्येष्यः - अधिनानद्येष्या
अच्
अधिनानद्येषः - अधिनानद्येषा
घञ्
अधिनानद्येषः
अधिनानद्येषा


सनादि प्रत्ययाः

उपसर्गाः