कृदन्तरूपाणि - परि + नद् + यङ् + सन् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिणानद्येषणम्
अनीयर्
परिणानद्येषणीयः - परिणानद्येषणीया
ण्वुल्
परिणानद्येषकः - परिणानद्येषिका
तुमुँन्
परिणानद्येषितुम्
तव्य
परिणानद्येषितव्यः - परिणानद्येषितव्या
तृच्
परिणानद्येषिता - परिणानद्येषित्री
ल्यप्
परिणानद्येष्य
क्तवतुँ
परिणानद्येषितवान् - परिणानद्येषितवती
क्त
परिणानद्येषितः - परिणानद्येषिता
शानच्
परिणानद्येषमाणः - परिणानद्येषमाणा
यत्
परिणानद्येष्यः - परिणानद्येष्या
अच्
परिणानद्येषः - परिणानद्येषा
घञ्
परिणानद्येषः
परिणानद्येषा


सनादि प्रत्ययाः

उपसर्गाः