कृदन्तरूपाणि - परि + नद् + णिच् + सन् + णिच् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिणिनादयिषणम्
अनीयर्
परिणिनादयिषणीयः - परिणिनादयिषणीया
ण्वुल्
परिणिनादयिषकः - परिणिनादयिषिका
तुमुँन्
परिणिनादयिषयितुम्
तव्य
परिणिनादयिषयितव्यः - परिणिनादयिषयितव्या
तृच्
परिणिनादयिषयिता - परिणिनादयिषयित्री
ल्यप्
परिणिनादयिषय्य
क्तवतुँ
परिणिनादयिषितवान् - परिणिनादयिषितवती
क्त
परिणिनादयिषितः - परिणिनादयिषिता
शतृँ
परिणिनादयिषयन् - परिणिनादयिषयन्ती
शानच्
परिणिनादयिषयमाणः - परिणिनादयिषयमाणा
यत्
परिणिनादयिष्यः - परिणिनादयिष्या
अच्
परिणिनादयिषः - परिणिनादयिषा
परिणिनादयिषा


सनादि प्रत्ययाः

उपसर्गाः