कृदन्तरूपाणि - अभि + नद् + यङ् + सन् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनानद्येषणम्
अनीयर्
अभिनानद्येषणीयः - अभिनानद्येषणीया
ण्वुल्
अभिनानद्येषकः - अभिनानद्येषिका
तुमुँन्
अभिनानद्येषितुम्
तव्य
अभिनानद्येषितव्यः - अभिनानद्येषितव्या
तृच्
अभिनानद्येषिता - अभिनानद्येषित्री
ल्यप्
अभिनानद्येष्य
क्तवतुँ
अभिनानद्येषितवान् - अभिनानद्येषितवती
क्त
अभिनानद्येषितः - अभिनानद्येषिता
शानच्
अभिनानद्येषमाणः - अभिनानद्येषमाणा
यत्
अभिनानद्येष्यः - अभिनानद्येष्या
अच्
अभिनानद्येषः - अभिनानद्येषा
घञ्
अभिनानद्येषः
अभिनानद्येषा


सनादि प्रत्ययाः

उपसर्गाः