कृदन्तरूपाणि - निस् + नद् + यङ् + सन् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्णानद्येषणम्
अनीयर्
निर्णानद्येषणीयः - निर्णानद्येषणीया
ण्वुल्
निर्णानद्येषकः - निर्णानद्येषिका
तुमुँन्
निर्णानद्येषितुम्
तव्य
निर्णानद्येषितव्यः - निर्णानद्येषितव्या
तृच्
निर्णानद्येषिता - निर्णानद्येषित्री
ल्यप्
निर्णानद्येष्य
क्तवतुँ
निर्णानद्येषितवान् - निर्णानद्येषितवती
क्त
निर्णानद्येषितः - निर्णानद्येषिता
शानच्
निर्णानद्येषमाणः - निर्णानद्येषमाणा
यत्
निर्णानद्येष्यः - निर्णानद्येष्या
अच्
निर्णानद्येषः - निर्णानद्येषा
घञ्
निर्णानद्येषः
निर्णानद्येषा


सनादि प्रत्ययाः

उपसर्गाः