कृदन्तरूपाणि - अधि + नद् + यङ् + णिच् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिनानदनम्
अनीयर्
अधिनानदनीयः - अधिनानदनीया
ण्वुल्
अधिनानदकः - अधिनानदिका
तुमुँन्
अधिनानद्ययितुम्
तव्य
अधिनानद्ययितव्यः - अधिनानद्ययितव्या
तृच्
अधिनानद्ययिता - अधिनानद्ययित्री
ल्यप्
अधिनानद्य
क्तवतुँ
अधिनानद्यितवान् - अधिनानद्यितवती
क्त
अधिनानद्यितः - अधिनानद्यिता
शतृँ
अधिनानद्ययन् - अधिनानद्ययन्ती
शानच्
अधिनानद्ययमानः - अधिनानद्ययमाना
यत्
अधिनानद्यः - अधिनानद्या
अच्
अधिनानदः - अधिनानदा
अधिनानदा


सनादि प्रत्ययाः

उपसर्गाः