कृदन्तरूपाणि - परा + वृ - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावरणम्
अनीयर्
परावरणीयः - परावरणीया
ण्वुल्
परावारकः - परावारिका
तुमुँन्
परावरीतुम् / परावरितुम्
तव्य
परावरीतव्यः / परावरितव्यः - परावरीतव्या / परावरितव्या
तृच्
परावरीता / परावरिता - परावरीत्री / परावरित्री
ल्यप्
परावृत्य
क्तवतुँ
परावृतवान् - परावृतवती
क्त
परावृतः - परावृता
शतृँ
परावृण्वन् - परावृण्वती
शानच्
परावृण्वानः - परावृण्वाना
ण्यत्
परावार्यः - परावार्या
क्यप्
परावृत्यः - परावृत्या
अच्
परावरः - परावरा
अप्
परावरः
क्तिन्
परावृतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः