कृदन्तरूपाणि - अधि + वृ - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिवरणम्
अनीयर्
अधिवरणीयः - अधिवरणीया
ण्वुल्
अधिवारकः - अधिवारिका
तुमुँन्
अधिवरीतुम् / अधिवरितुम्
तव्य
अधिवरीतव्यः / अधिवरितव्यः - अधिवरीतव्या / अधिवरितव्या
तृच्
अधिवरीता / अधिवरिता - अधिवरीत्री / अधिवरित्री
ल्यप्
अधिवृत्य
क्तवतुँ
अधिवृतवान् - अधिवृतवती
क्त
अधिवृतः - अधिवृता
शतृँ
अधिवृण्वन् - अधिवृण्वती
शानच्
अधिवृण्वानः - अधिवृण्वाना
ण्यत्
अधिवार्यः - अधिवार्या
क्यप्
अधिवृत्यः - अधिवृत्या
अच्
अधिवरः - अधिवरा
अप्
अधिवरः
क्तिन्
अधिवृतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः