कृदन्तरूपाणि - परि + आङ् + वृ - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यावरणम्
अनीयर्
पर्यावरणीयः - पर्यावरणीया
ण्वुल्
पर्यावारकः - पर्यावारिका
तुमुँन्
पर्यावरीतुम् / पर्यावरितुम्
तव्य
पर्यावरीतव्यः / पर्यावरितव्यः - पर्यावरीतव्या / पर्यावरितव्या
तृच्
पर्यावरीता / पर्यावरिता - पर्यावरीत्री / पर्यावरित्री
ल्यप्
पर्यावृत्य
क्तवतुँ
पर्यावृतवान् - पर्यावृतवती
क्त
पर्यावृतः - पर्यावृता
शतृँ
पर्यावृण्वन् - पर्यावृण्वती
शानच्
पर्यावृण्वानः - पर्यावृण्वाना
ण्यत्
पर्यावार्यः - पर्यावार्या
क्यप्
पर्यावृत्यः - पर्यावृत्या
अच्
पर्यावरः - पर्यावरा
अप्
पर्यावरः
क्तिन्
पर्यावृतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः