कृदन्तरूपाणि - वि + वृ - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवरणम्
अनीयर्
विवरणीयः - विवरणीया
ण्वुल्
विवारकः - विवारिका
तुमुँन्
विवरीतुम् / विवरितुम्
तव्य
विवरीतव्यः / विवरितव्यः - विवरीतव्या / विवरितव्या
तृच्
विवरीता / विवरिता - विवरीत्री / विवरित्री
ल्यप्
विवृत्य
क्तवतुँ
विवृतवान् - विवृतवती
क्त
विवृतः - विवृता
शतृँ
विवृण्वन् - विवृण्वती
शानच्
विवृण्वानः - विवृण्वाना
ण्यत्
विवार्यः - विवार्या
क्यप्
विवृत्यः - विवृत्या
अच्
विवरः - विवरा
अप्
विवरः
क्तिन्
विवृतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः