कृदन्तरूपाणि - अव + वृ - वृञ् वरणे - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अववरणम्
अनीयर्
अववरणीयः - अववरणीया
ण्वुल्
अववारकः - अववारिका
तुमुँन्
अववरीतुम् / अववरितुम्
तव्य
अववरीतव्यः / अववरितव्यः - अववरीतव्या / अववरितव्या
तृच्
अववरीता / अववरिता - अववरीत्री / अववरित्री
ल्यप्
अववृत्य
क्तवतुँ
अववृतवान् - अववृतवती
क्त
अववृतः - अववृता
शतृँ
अववृण्वन् - अववृण्वती
शानच्
अववृण्वानः - अववृण्वाना
ण्यत्
अववार्यः - अववार्या
क्यप्
अववृत्यः - अववृत्या
अच्
अववरः - अववरा
अप्
अववरः
क्तिन्
अववृतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः